Original

ऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः ।अभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ६ ॥

Segmented

ऋक्षाः शाखामृगाः च एव द्रुम-अद्रि-वर-योधिनः अभ्यधावन्त सहिताः तत् अनीकम् अवस्थितम्

Analysis

Word Lemma Parse
ऋक्षाः ऋक्ष pos=n,g=m,c=1,n=p
शाखामृगाः शाखामृग pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
द्रुम द्रुम pos=n,comp=y
अद्रि अद्रि pos=n,comp=y
वर वर pos=a,comp=y
योधिनः योधिन् pos=a,g=m,c=1,n=p
अभ्यधावन्त अभिधाव् pos=v,p=3,n=p,l=lan
सहिताः सहित pos=a,g=m,c=1,n=p
तत् तद् pos=n,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
अवस्थितम् अवस्था pos=va,g=n,c=2,n=s,f=part