Original

विभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।ववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ ५ ॥

Segmented

विभीषण-वचः श्रुत्वा लक्ष्मणः शुभ-लक्षणः ववर्ष शर-वर्षाणि राक्षस-इन्द्र-सुतम् प्रति

Analysis

Word Lemma Parse
विभीषण विभीषण pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
लक्षणः लक्षण pos=n,g=m,c=1,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
प्रति प्रति pos=i