Original

इत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन ।ददर्श तं पर्वतसंनिकाशं रथस्थितं भीमबलं दुरासदम् ॥ ३४ ॥

Segmented

इति एवम् उक्तवान् तु तदा महात्मा विभीषणेन अरि-विभीषणेन ददर्श तम् पर्वत-संनिकाशम् रथ-स्थितम् भीम-बलम् दुरासदम्

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
तदा तदा pos=i
महात्मा महात्मन् pos=a,g=m,c=1,n=s
विभीषणेन विभीषण pos=n,g=m,c=3,n=s
अरि अरि pos=n,comp=y
विभीषणेन विभीषण pos=a,g=m,c=3,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
संनिकाशम् संनिकाश pos=a,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
भीम भीम pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
दुरासदम् दुरासद pos=a,g=m,c=2,n=s