Original

तमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः ।जीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ ३३ ॥

Segmented

तम् अप्रतिम-संस्थानैः शरैः शत्रु-विदारणैः जीवितान्त-करैः घोरैः सौमित्रे रावणिम् जहि

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अप्रतिम अप्रतिम pos=a,comp=y
संस्थानैः संस्थान pos=n,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
शत्रु शत्रु pos=n,comp=y
विदारणैः विदारण pos=a,g=m,c=3,n=p
जीवितान्त जीवितान्त pos=n,comp=y
करैः कर pos=a,g=m,c=3,n=p
घोरैः घोर pos=a,g=m,c=3,n=p
सौमित्रे सौमित्रि pos=n,g=m,c=8,n=s
रावणिम् रावणि pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot