Original

यस्तु वासवनिर्जेता रावणस्यात्मसंभवः ।स एष रथमास्थाय हनूमन्तं जिघांसति ॥ ३२ ॥

Segmented

यः तु वासव-निर्जेता रावणस्य आत्मसम्भवः स एष रथम् आस्थाय हनूमन्तम् जिघांसति

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वासव वासव pos=n,comp=y
निर्जेता निर्जेतृ pos=n,g=m,c=1,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
आत्मसम्भवः आत्मसम्भव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
जिघांसति जिघांस् pos=v,p=3,n=s,l=lat