Original

हनूमन्तं जिघांसन्तं समुद्यतशरासनम् ।रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३१ ॥

Segmented

हनूमन्तम् जिघांसन्तम् समुद्यम्-शरासनम् रावण-आत्मजम् आचष्टे लक्ष्मणाय विभीषणः

Analysis

Word Lemma Parse
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
जिघांसन्तम् जिघांस् pos=va,g=m,c=2,n=s,f=part
समुद्यम् समुद्यम् pos=va,comp=y,f=part
शरासनम् शरासन pos=n,g=m,c=2,n=s
रावण रावण pos=n,comp=y
आत्मजम् आत्मज pos=n,g=m,c=2,n=s
आचष्टे आचक्ष् pos=v,p=3,n=s,l=lat
लक्ष्मणाय लक्ष्मण pos=n,g=m,c=4,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s