Original

बाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वमाहवे ।वेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३० ॥

Segmented

बाहुभ्याम् सम्प्रयुध्यस्व यदि मे द्वन्द्वम् आहवे वेगम् सहस्व दुर्बुद्धे ततस् त्वम् रक्षसाम् वरः

Analysis

Word Lemma Parse
बाहुभ्याम् बाहु pos=n,g=m,c=3,n=d
सम्प्रयुध्यस्व सम्प्रयुध् pos=v,p=2,n=s,l=lot
यदि यदि pos=i
मे मद् pos=n,g=,c=6,n=s
द्वन्द्वम् द्वंद्व pos=n,g=n,c=1,n=s
आहवे आहव pos=n,g=m,c=7,n=s
वेगम् वेग pos=n,g=m,c=2,n=s
सहस्व सह् pos=v,p=2,n=s,l=lot
दुर्बुद्धे दुर्बुद्धि pos=a,g=m,c=8,n=s
ततस् ततस् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s