Original

स त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् ।अभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ ३ ॥

Segmented

स त्वम् इन्द्र-अशनि-प्रख्यैः शरैः अवकिरन् परान् अभिद्रव आशु यावद् वै न एतत् कर्म समाप्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
प्रख्यैः प्रख्य pos=a,g=m,c=3,n=p
शरैः शर pos=n,g=m,c=3,n=p
अवकिरन् अवकृ pos=va,g=m,c=1,n=s,f=part
परान् पर pos=n,g=m,c=2,n=p
अभिद्रव अभिद्रु pos=v,p=2,n=s,l=lot
आशु आशु pos=i
यावद् यावत् pos=i
वै वै pos=i
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
समाप्यते समाप् pos=v,p=3,n=s,l=lat