Original

सोऽभ्युपेत्य शरान्खड्गान्पट्टसासिपरश्वधान् ।अभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥ २७ ॥

Segmented

सो ऽभ्युपेत्य शरान् खड्गान् पट्टिस-असि-परश्वधान् अभ्यवर्षत दुर्धर्षः कपि-मूर्ध्नि स राक्षसः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभ्युपेत्य अभ्युपे pos=vi
शरान् शर pos=n,g=m,c=2,n=p
खड्गान् खड्ग pos=n,g=m,c=2,n=p
पट्टिस पट्टिस pos=n,comp=y
असि असि pos=n,comp=y
परश्वधान् परश्वध pos=n,g=m,c=2,n=p
अभ्यवर्षत अभिवृष् pos=v,p=3,n=s,l=lan
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
कपि कपि pos=n,comp=y
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s