Original

इत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।वहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २६ ॥

Segmented

इति उक्तवान् सारथिः तेन ययौ यत्र स मारुतिः वहन् परम-दुर्धर्षम् स्थितम् इन्द्रजितम् रथे

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
सारथिः सारथि pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
ययौ या pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
तद् pos=n,g=m,c=1,n=s
मारुतिः मारुति pos=n,g=m,c=1,n=s
वहन् वह् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
इन्द्रजितम् इन्द्रजित् pos=n,g=m,c=2,n=s
रथे रथ pos=n,g=m,c=7,n=s