Original

स सारथिमुवाचेदं याहि यत्रैष वानरः ।क्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ २५ ॥

Segmented

स सारथिम् उवाच इदम् याहि यत्र एष वानरः क्षयम् एव हि नः कुर्याद् राक्षसानाम् उपेक्षितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सारथिम् सारथि pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
याहि या pos=v,p=2,n=s,l=lot
यत्र यत्र pos=i
एष एतद् pos=n,g=m,c=1,n=s
वानरः वानर pos=n,g=m,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
एव एव pos=i
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
उपेक्षितः उपेक्ष् pos=va,g=m,c=1,n=s,f=part