Original

स ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।सूदयानममित्रघ्नममित्रान्पवनात्मजम् ॥ २४ ॥

Segmented

स ददर्श कपि-श्रेष्ठम् अचल-उपमम् इन्द्रजित् सूदयानम् अमित्र-घ्नम् अमित्रान् पवनात्मजम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
कपि कपि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अचल अचल pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
इन्द्रजित् इन्द्रजित् pos=n,g=m,c=1,n=s
सूदयानम् सूदय् pos=va,g=m,c=2,n=s,f=part
अमित्र अमित्र pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
पवनात्मजम् पवनात्मज pos=n,g=m,c=2,n=s