Original

अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ।तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥ २३ ॥

Segmented

अभिजघ्नुः समासाद्य समन्तात् पर्वत-उपमम् तेषाम् अपि च संक्रुद्धः चकार कदनम् महत्

Analysis

Word Lemma Parse
अभिजघ्नुः अभिहन् pos=v,p=3,n=p,l=lit
समासाद्य समासादय् pos=vi
समन्तात् समन्तात् pos=i
पर्वत पर्वत pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अपि अपि pos=i
pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
कदनम् कदन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s