Original

घोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः ।मुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः ॥ २२ ॥

Segmented

घोरैः परशुभिः च एव भिन्दिपालैः च राक्षसाः मुष्टिभिः वज्र-वेगैः च तलैः अशनि-संनिभैः

Analysis

Word Lemma Parse
घोरैः घोर pos=a,g=m,c=3,n=p
परशुभिः परशु pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
भिन्दिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
मुष्टिभिः मुष्टि pos=n,g=m,c=3,n=p
वज्र वज्र pos=n,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
pos=i
तलैः तल pos=n,g=m,c=3,n=p
अशनि अशनि pos=n,comp=y
संनिभैः संनिभ pos=a,g=m,c=3,n=p