Original

शितशूलधराः शूलैरसिभिश्चासिपाणयः ।शक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः ॥ २० ॥

Segmented

शित-शूल-धराः शूलैः असि च असि-पाणयः शक्तिभिः शक्ति-हस्तासः च पट्टसैः पट्टिस-आयुधाः

Analysis

Word Lemma Parse
शित शा pos=va,comp=y,f=part
शूल शूल pos=n,comp=y
धराः धर pos=a,g=m,c=1,n=p
शूलैः शूल pos=n,g=m,c=3,n=p
असि असि pos=n,g=m,c=3,n=p
pos=i
असि असि pos=n,comp=y
पाणयः पाणि pos=n,g=m,c=1,n=p
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
शक्ति शक्ति pos=n,comp=y
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
पट्टसैः पट्टिस pos=n,g=n,c=3,n=p
पट्टिस पट्टिस pos=n,comp=y
आयुधाः आयुध pos=n,g=m,c=1,n=p