Original

अस्यानीकस्य महतो भेदने यतलक्ष्मण ।राक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ २ ॥

Segmented

अस्य अनीकस्य महतो भेदने यत लक्ष्मण राक्षस-इन्द्र-सुतः अपि अत्र भिन्ने दृश्यो भविष्यति

Analysis

Word Lemma Parse
अस्य इदम् pos=n,g=m,c=6,n=s
अनीकस्य अनीक pos=n,g=m,c=6,n=s
महतो महत् pos=a,g=m,c=6,n=s
भेदने भेदन pos=n,g=n,c=7,n=s
यत यत् pos=v,p=2,n=s,l=lot
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
अपि अपि pos=i
अत्र अत्र pos=i
भिन्ने भिद् pos=va,g=m,c=7,n=s,f=part
दृश्यो दृश् pos=va,g=m,c=1,n=s,f=krtya
भविष्यति भू pos=v,p=3,n=s,l=lrt