Original

स राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् ।चकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ॥ १८ ॥

Segmented

स राक्षसानाम् तत् सैन्यम् कालाग्निः इव निर्दहन् चकार बहुभिः वृक्षैः निःसंज्ञम् युधि वानरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
राक्षसानाम् राक्षस pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
कालाग्निः कालाग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
निर्दहन् निर्दह् pos=va,g=m,c=1,n=s,f=part
चकार कृ pos=v,p=3,n=s,l=lit
बहुभिः बहु pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
निःसंज्ञम् निःसंज्ञ pos=a,g=n,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
वानरः वानर pos=n,g=m,c=1,n=s