Original

दृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् ।रक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १६ ॥

Segmented

दृष्ट्वा एव तु रथ-स्थम् तम् पर्यवर्तत तद् बलम् रक्षसाम् भीम-वेगानाम् लक्ष्मणेन युयुत्सताम्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
तु तु pos=i
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
पर्यवर्तत परिवृत् pos=v,p=3,n=s,l=lan
तद् तद् pos=n,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
रक्षसाम् रक्षस् pos=n,g=n,c=6,n=p
भीम भीम pos=a,comp=y
वेगानाम् वेग pos=n,g=n,c=6,n=p
लक्ष्मणेन लक्ष्मण pos=n,g=m,c=3,n=s
युयुत्सताम् युयुत्स् pos=va,g=n,c=6,n=p,f=part