Original

स भीमकार्मुकशरः कृष्णाञ्जनचयोपमः ।रक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः ॥ १५ ॥

Segmented

स भीम-कार्मुक-शरः कृष्ण-अञ्जन-चय-उपमः रक्त-आस्य-नयनः क्रूरो बभौ मृत्युः इव अन्तकः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
भीम भीम pos=a,comp=y
कार्मुक कार्मुक pos=n,comp=y
शरः शर pos=n,g=m,c=1,n=s
कृष्ण कृष्ण pos=a,comp=y
अञ्जन अञ्जन pos=n,comp=y
चय चय pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
रक्त रक्त pos=a,comp=y
आस्य आस्य pos=n,comp=y
नयनः नयन pos=n,g=m,c=1,n=s
क्रूरो क्रूर pos=a,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
इव इव pos=i
अन्तकः अन्तक pos=n,g=m,c=1,n=s