Original

वृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः ।आरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥ १४ ॥

Segmented

वृक्ष-अन्धकारात् निष्क्रम्य जात-क्रोधः स रावणिः आरुरोह रथम् सज्जम् पूर्व-युक्तम् स राक्षसः

Analysis

Word Lemma Parse
वृक्ष वृक्ष pos=n,comp=y
अन्धकारात् अन्धकार pos=n,g=m,c=5,n=s
निष्क्रम्य निष्क्रम् pos=vi
जात जन् pos=va,comp=y,f=part
क्रोधः क्रोध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
रावणिः रावणि pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
सज्जम् सज्ज pos=a,g=m,c=2,n=s
पूर्व पूर्व pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s