Original

स्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् ।उदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १३ ॥

Segmented

स्वम् अनीकम् विषण्णम् तु श्रुत्वा शत्रुभिः अर्दितम् उदतिष्ठत दुर्धर्षस् तद्-कर्मणि अननुष्ठिते

Analysis

Word Lemma Parse
स्वम् स्व pos=a,g=n,c=2,n=s
अनीकम् अनीक pos=n,g=n,c=2,n=s
विषण्णम् विषद् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
श्रुत्वा श्रु pos=vi
शत्रुभिः शत्रु pos=n,g=m,c=3,n=p
अर्दितम् अर्दय् pos=va,g=n,c=2,n=s,f=part
उदतिष्ठत उत्था pos=v,p=3,n=s,l=lan
दुर्धर्षस् दुर्धर्ष pos=a,g=m,c=1,n=s
तद् तद् pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अननुष्ठिते अननुष्ठित pos=a,g=n,c=7,n=s