Original

तथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः ।अभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ ११ ॥

Segmented

तथा एव सकलैः वृक्षैः गिरि-शृङ्गैः च वानराः अभिजघ्नुः निजघ्नुः च समरे राक्षस-ऋषभान्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सकलैः सकल pos=a,g=m,c=3,n=p
वृक्षैः वृक्ष pos=n,g=m,c=3,n=p
गिरि गिरि pos=n,comp=y
शृङ्गैः शृङ्ग pos=n,g=n,c=3,n=p
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
अभिजघ्नुः अभिहन् pos=v,p=3,n=p,l=lit
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
pos=i
समरे समर pos=n,g=n,c=7,n=s
राक्षस राक्षस pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p