Original

ते राक्षसा वानरेषु विकृताननबाहवः ।निवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ १० ॥

Segmented

ते राक्षसा वानरेषु विकृत-आनन-बाहवः निवेशयन्तः शस्त्राणि चक्रुः ते सु महत् भयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
राक्षसा राक्षस pos=n,g=m,c=1,n=p
वानरेषु वानर pos=n,g=m,c=7,n=p
विकृत विकृ pos=va,comp=y,f=part
आनन आनन pos=n,comp=y
बाहवः बाहु pos=n,g=m,c=1,n=p
निवेशयन्तः निवेशय् pos=va,g=m,c=1,n=p,f=part
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
ते तद् pos=n,g=m,c=1,n=p
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s