Original

अथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।परेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥

Segmented

अथ तस्याम् अवस्थायाम् लक्ष्मणम् रावण-अनुजः परेषाम् अहितम् वाक्यम् अर्थ-साधकम् अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्याम् तद् pos=n,g=f,c=7,n=s
अवस्थायाम् अवस्था pos=n,g=f,c=7,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
रावण रावण pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
परेषाम् पर pos=n,g=m,c=6,n=p
अहितम् अहित pos=a,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
साधकम् साधक pos=a,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan