Original

नैरृताधिपते वाक्यं यदुक्तं ते विभीषण ।भूयस्तच्छ्रोतुमिच्छामि ब्रूहि यत्ते विवक्षितम् ॥ ३ ॥

Segmented

नैरृत-अधिपते वाक्यम् यद् उक्तम् ते विभीषण भूयस् तत् श्रोतुम् इच्छामि ब्रूहि यत् ते विवक्षितम्

Analysis

Word Lemma Parse
नैरृत नैरृत pos=n,comp=y
अधिपते अधिपति pos=n,g=m,c=8,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
विभीषण विभीषण pos=n,g=m,c=8,n=s
भूयस् भूयस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विवक्षितम् विवक्षित pos=n,g=n,c=1,n=s