Original

स एवमुक्त्वा द्युतिमान्वचनं भ्रातुरग्रतः ।स रावणिवधाकाङ्क्षी लक्ष्मणस्त्वरितो ययौ ॥ २६ ॥

Segmented

स एवम् उक्त्वा द्युतिमान् वचनम् भ्रातुः अग्रतः स रावणि-वध-आकाङ्क्षी लक्ष्मणः त्वरितः ययौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
द्युतिमान् द्युतिमत् pos=a,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
अग्रतः अग्रतस् pos=i
तद् pos=n,g=m,c=1,n=s
रावणि रावणि pos=n,comp=y
वध वध pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
लक्ष्मणः लक्ष्मण pos=n,g=m,c=1,n=s
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit