Original

स हि ब्रह्मास्त्रवित्प्राज्ञो महामायो महाबलः ।करोत्यसंज्ञान्संग्रामे देवान्सवरुणानपि ॥ १६ ॥

Segmented

स हि ब्रह्मास्त्र-विद् प्राज्ञो महा-मायः महा-बलः करोति असंज्ञान् संग्रामे देवान् स वरुणान् अपि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
ब्रह्मास्त्र ब्रह्मास्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
प्राज्ञो प्राज्ञ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
मायः माया pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
करोति कृ pos=v,p=3,n=s,l=lat
असंज्ञान् असंज्ञ pos=a,g=m,c=2,n=p
संग्रामे संग्राम pos=n,g=m,c=7,n=s
देवान् देव pos=n,g=m,c=2,n=p
pos=i
वरुणान् वरुण pos=n,g=m,c=2,n=p
अपि अपि pos=i