Original

मनुजेन्द्रार्तरूपेण यदुक्तस्त्वं हनूमता ।तदयुक्तमहं मन्ये सागरस्येव शोषणम् ॥ ९ ॥

Segmented

मनुज-इन्द्र-आर्त-रूपेण यद् उक्तवान् त्वम् हनूमता तद् अयुक्तम् अहम् मन्ये सागरस्य इव शोषणम्

Analysis

Word Lemma Parse
मनुज मनुज pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
आर्त आर्त pos=a,comp=y
रूपेण रूप pos=n,g=m,c=3,n=s
यद् यत् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
तद् तद् pos=n,g=n,c=2,n=s
अयुक्तम् अयुक्त pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
शोषणम् शोषण pos=n,g=n,c=2,n=s