Original

कथयन्तं तु सौमित्रिं संनिवार्य विभीषणः ।पुष्कलार्थमिदं वाक्यं विसंज्ञं राममब्रवीत् ॥ ८ ॥

Segmented

कथयन्तम् तु सौमित्रिम् संनिवार्य विभीषणः पुष्कल-अर्थम् इदम् वाक्यम् विसंज्ञम् रामम् अब्रवीत्

Analysis

Word Lemma Parse
कथयन्तम् कथय् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
सौमित्रिम् सौमित्रि pos=n,g=m,c=2,n=s
संनिवार्य संनिवारय् pos=vi
विभीषणः विभीषण pos=n,g=m,c=1,n=s
पुष्कल पुष्कल pos=a,comp=y
अर्थम् अर्थ pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
रामम् राम pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan