Original

हतामिन्द्रजिता सीतामिह श्रुत्वैव राघवः ।हनूमद्वचनात्सौम्य ततो मोहमुपागतः ॥ ७ ॥

Segmented

हताम् इन्द्रजिता सीताम् इह श्रुत्वा एव राघवः हनुमन्त् वचनात् सौम्य ततो मोहम् उपागतः

Analysis

Word Lemma Parse
हताम् हन् pos=va,g=f,c=2,n=s,f=part
इन्द्रजिता इन्द्रजित् pos=n,g=m,c=3,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
इह इह pos=i
श्रुत्वा श्रु pos=vi
एव एव pos=i
राघवः राघव pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=i
वचनात् वचन pos=n,g=n,c=5,n=s
सौम्य सौम्य pos=a,g=m,c=8,n=s
ततो ततस् pos=i
मोहम् मोह pos=n,g=m,c=2,n=s
उपागतः उपागम् pos=va,g=m,c=1,n=s,f=part