Original

विभीषण मुखं दृष्ट्वा सुग्रीवं तांश्च वानरान् ।उवाच लक्ष्मणो वाक्यमिदं बाष्पपरिप्लुतः ॥ ६ ॥

Segmented

विभीषण-मुखम् दृष्ट्वा सुग्रीवम् तान् च वानरान् उवाच लक्ष्मणो वाक्यम् इदम् बाष्प-परिप्लुतः

Analysis

Word Lemma Parse
विभीषण विभीषण pos=n,comp=y
मुखम् मुख pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुग्रीवम् सुग्रीव pos=n,g=m,c=2,n=s
तान् तद् pos=n,g=m,c=2,n=p
pos=i
वानरान् वानर pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
लक्ष्मणो लक्ष्मण pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
बाष्प बाष्प pos=n,comp=y
परिप्लुतः परिप्लु pos=va,g=m,c=1,n=s,f=part