Original

व्रीडितं शोकसंतप्तं दृष्ट्वा रामं विभीषणः ।अन्तर्दुःखेन दीनात्मा किमेतदिति सोऽब्रवीत् ॥ ५ ॥

Segmented

व्रीडितम् शोक-संतप्तम् दृष्ट्वा रामम् विभीषणः अन्तः दुःखेन दीन-आत्मा किम् एतद् इति सो ऽब्रवीत्

Analysis

Word Lemma Parse
व्रीडितम् व्रीड् pos=va,g=m,c=2,n=s,f=part
शोक शोक pos=n,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
रामम् राम pos=n,g=m,c=2,n=s
विभीषणः विभीषण pos=n,g=m,c=1,n=s
अन्तः अन्तर् pos=i
दुःखेन दुःख pos=n,g=n,c=3,n=s
दीन दीन pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
किम् pos=n,g=n,c=1,n=s
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan