Original

समाप्तकर्मा हि स राक्षसेन्द्रो भवत्यदृश्यः समरे सुरासुरैः ।युयुत्सता तेन समाप्तकर्मणा भवेत्सुराणामपि संशयो महान् ॥ २२ ॥

Segmented

समाप्त-कर्मा हि स राक्षस-इन्द्रः भवति अदृश्यः समरे सुर-असुरैः युयुत्सता तेन समाप्त-कर्मना भवेत् सुराणाम् अपि संशयो महान्

Analysis

Word Lemma Parse
समाप्त समाप् pos=va,comp=y,f=part
कर्मा कर्मन् pos=n,g=m,c=1,n=s
हि हि pos=i
तद् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
अदृश्यः अदृश्य pos=a,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
सुर सुर pos=n,comp=y
असुरैः असुर pos=n,g=m,c=3,n=p
युयुत्सता युयुत्स् pos=va,g=m,c=3,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
समाप्त समाप् pos=va,comp=y,f=part
कर्मना कर्मन् pos=n,g=m,c=3,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
सुराणाम् सुर pos=n,g=m,c=6,n=p
अपि अपि pos=i
संशयो संशय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s