Original

मनुजवर न कालविप्रकर्षो रिपुनिधनं प्रति यत्क्षमोऽद्य कर्तुम् ।त्वमतिसृज रिपोर्वधाय बाणीमसुरपुरोन्मथने यथा महेन्द्रः ॥ २१ ॥

Segmented

मनुज-वर न काल-विप्रकर्षः रिपु-निधनम् प्रति यत् क्षमो ऽद्य कर्तुम्

Analysis

Word Lemma Parse
मनुज मनुज pos=n,comp=y
वर वर pos=a,g=m,c=8,n=s
pos=i
काल काल pos=n,comp=y
विप्रकर्षः विप्रकर्ष pos=n,g=m,c=1,n=s
रिपु रिपु pos=n,comp=y
निधनम् निधन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
यत् यत् pos=i
क्षमो क्षम pos=a,g=m,c=1,n=s
ऽद्य अद्य pos=i
कर्तुम् कृ pos=vi