Original

तत्संदिश महाबाहो लक्ष्मणं शुभलक्षणम् ।राक्षसस्य विनाशाय वज्रं वज्रधरो यथा ॥ २० ॥

Segmented

तत् संदिश महा-बाहो लक्ष्मणम् शुभ-लक्षणम् राक्षसस्य विनाशाय वज्रम् वज्रधरो यथा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
संदिश संदिश् pos=v,p=2,n=s,l=lot
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
शुभ शुभ pos=a,comp=y
लक्षणम् लक्षण pos=n,g=m,c=2,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
विनाशाय विनाश pos=n,g=m,c=4,n=s
वज्रम् वज्र pos=n,g=m,c=2,n=s
वज्रधरो वज्रधर pos=n,g=m,c=1,n=s
यथा यथा pos=i