Original

नानाप्रहरणैर्वीरैश्चतुर्भिः सचिवैर्वृतः ।नीलाञ्जनचयाकारैर्मातंगैरिव यूथपः ॥ २ ॥

Segmented

नाना प्रहरणैः वीरैः चतुर्भिः सचिवैः वृतः नीलाञ्जन-चय-आकारैः मातंगैः इव यूथपः

Analysis

Word Lemma Parse
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=m,c=3,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सचिवैः सचिव pos=n,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
नीलाञ्जन नीलाञ्जन pos=n,comp=y
चय चय pos=n,comp=y
आकारैः आकार pos=n,g=m,c=3,n=p
मातंगैः मातंग pos=n,g=m,c=3,n=p
इव इव pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s