Original

तस्यैते निशितास्तीक्ष्णाः पत्रिपत्राङ्गवाजिनः ।पतत्रिण इवासौम्याः शराः पास्यन्ति शोणितम् ॥ १९ ॥

Segmented

तस्य एते निशिताः तीक्ष्णाः पत्त्रिन्-पत्त्र-अङ्ग-वाजिनः पतत्रिण इव असौम्याः शराः पास्यन्ति शोणितम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
एते एतद् pos=n,g=m,c=1,n=p
निशिताः निशा pos=va,g=m,c=1,n=p,f=part
तीक्ष्णाः तीक्ष्ण pos=a,g=m,c=1,n=p
पत्त्रिन् पत्त्रिन् pos=n,comp=y
पत्त्र पत्त्र pos=n,comp=y
अङ्ग अङ्ग pos=n,comp=y
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
पतत्रिण पतत्रिन् pos=n,g=m,c=1,n=p
इव इव pos=i
असौम्याः असौम्य pos=a,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
पास्यन्ति पा pos=v,p=3,n=p,l=lrt
शोणितम् शोणित pos=n,g=n,c=2,n=s