Original

एष तं नरशार्दूलो रावणिं निशितैः शरैः ।त्याजयिष्यति तत्कर्म ततो वध्यो भविष्यति ॥ १८ ॥

Segmented

एष तम् नर-शार्दूलः रावणिम् निशितैः शरैः त्याजयिष्यति तत् कर्म ततो वध्यो भविष्यति

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
रावणिम् रावणि pos=n,g=m,c=2,n=s
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
त्याजयिष्यति त्याजय् pos=v,p=3,n=s,l=lrt
तत् तद् pos=n,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
ततो ततस् pos=i
वध्यो वध् pos=va,g=m,c=1,n=s,f=krtya
भविष्यति भू pos=v,p=3,n=s,l=lrt