Original

त्यजेमं नरशार्दूलमिथ्या संतापमागतम् ।सीदते हि बलं सर्वं दृष्ट्वा त्वां शोककर्शितम् ॥ १६ ॥

Segmented

त्यज इमम् नर-शार्दूल मिथ्या संतापम् आगतम् सीदते हि बलम् सर्वम् दृष्ट्वा त्वाम् शोक-कर्शितम्

Analysis

Word Lemma Parse
त्यज त्यज् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
मिथ्या मिथ्या pos=i
संतापम् संताप pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
सीदते सद् pos=v,p=3,n=s,l=lat
हि हि pos=i
बलम् बल pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
दृष्ट्वा दृश् pos=vi
त्वाम् त्वद् pos=n,g=,c=2,n=s
शोक शोक pos=n,comp=y
कर्शितम् कर्शय् pos=va,g=m,c=2,n=s,f=part