Original

तेन मोहयता नूनमेषा माया प्रयोजिता ।विघ्नमन्विच्छता तात वानराणां पराक्रमे ।ससैन्यास्तत्र गच्छामो यावत्तन्न समाप्यते ॥ १५ ॥

Segmented

तेन मोहयता नूनम् एषा माया प्रयोजिता विघ्नम् अन्विच्छता तात वानराणाम् पराक्रमे स सैन्याः तत्र गच्छामो यावत् तत् न समाप्यते

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
मोहयता मोहय् pos=va,g=m,c=3,n=s,f=part
नूनम् नूनम् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
माया माया pos=n,g=f,c=1,n=s
प्रयोजिता प्रयोजय् pos=va,g=f,c=1,n=s,f=part
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
अन्विच्छता अन्विष् pos=va,g=m,c=3,n=s,f=part
तात तात pos=n,g=m,c=8,n=s
वानराणाम् वानर pos=n,g=m,c=6,n=p
पराक्रमे पराक्रम pos=n,g=m,c=7,n=s
pos=i
सैन्याः सैन्य pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
गच्छामो गम् pos=v,p=1,n=p,l=lat
यावत् यावत् pos=i
तत् तद् pos=n,g=n,c=1,n=s
pos=i
समाप्यते समाप् pos=v,p=3,n=s,l=lat