Original

वानरान्मोहयित्वा तु प्रतियातः स राक्षसः ।चैत्यं निकुम्भिलां नाम यत्र होमं करिष्यति ॥ १३ ॥

Segmented

वानरान् मोहयित्वा तु प्रतियातः स राक्षसः चैत्यम् निकुम्भिलाम् नाम यत्र होमम् करिष्यति

Analysis

Word Lemma Parse
वानरान् वानर pos=n,g=m,c=2,n=p
मोहयित्वा मोहय् pos=vi
तु तु pos=i
प्रतियातः प्रतिया pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
राक्षसः राक्षस pos=n,g=m,c=1,n=s
चैत्यम् चैत्य pos=n,g=n,c=2,n=s
निकुम्भिलाम् निकुम्भिल pos=n,g=f,c=2,n=s
नाम नाम pos=i
यत्र यत्र pos=i
होमम् होम pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt