Original

नैव साम्ना न भेदेन न दानेन कुतो युधा ।सा द्रष्टुमपि शक्येत नैव चान्येन केनचित् ॥ १२ ॥

Segmented

न एव साम्ना न भेदेन न दानेन कुतो युधा सा द्रष्टुम् अपि शक्येत न एव च अन्येन केनचित्

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
साम्ना सामन् pos=n,g=n,c=3,n=s
pos=i
भेदेन भेद pos=n,g=m,c=3,n=s
pos=i
दानेन दान pos=n,g=n,c=3,n=s
कुतो कुतस् pos=i
युधा युध् pos=n,g=f,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
द्रष्टुम् दृश् pos=vi
अपि अपि pos=i
शक्येत शक् pos=v,p=3,n=s,l=vidhilin
pos=i
एव एव pos=i
pos=i
अन्येन अन्य pos=n,g=m,c=3,n=s
केनचित् कश्चित् pos=n,g=m,c=3,n=s