Original

याच्यमानः सुबहुशो मया हितचिकीर्षुणा ।वैदेहीमुत्सृजस्वेति न च तत्कृतवान्वचः ॥ ११ ॥

Segmented

याच्यमानः सु बहुशस् मया हित-चिकीर्षुना वैदेहीम् उत्सृजस्व इति न च तत् कृतवान् वचः

Analysis

Word Lemma Parse
याच्यमानः याच् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
बहुशस् बहुशस् pos=i
मया मद् pos=n,g=,c=3,n=s
हित हित pos=n,comp=y
चिकीर्षुना चिकीर्षु pos=a,g=m,c=3,n=s
वैदेहीम् वैदेही pos=n,g=f,c=2,n=s
उत्सृजस्व उत्सृज् pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
वचः वचस् pos=n,g=n,c=2,n=s