Original

अभिप्रायं तु जानामि रावणस्य दुरात्मनः ।सीतां प्रति महाबाहो न च घातं करिष्यति ॥ १० ॥

Segmented

अभिप्रायम् तु जानामि रावणस्य दुरात्मनः सीताम् प्रति महा-बाहो न च घातम् करिष्यति

Analysis

Word Lemma Parse
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
तु तु pos=i
जानामि ज्ञा pos=v,p=1,n=s,l=lat
रावणस्य रावण pos=n,g=m,c=6,n=s
दुरात्मनः दुरात्मन् pos=a,g=m,c=6,n=s
सीताम् सीता pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
pos=i
pos=i
घातम् घात pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt