Original

राममाश्वासयाने तु लक्ष्मणे भ्रातृवत्सले ।निक्षिप्य गुल्मान्स्वस्थाने तत्रागच्छद्विभीषणः ॥ १ ॥

Segmented

रामम् आश्वासयाने तु लक्ष्मणे भ्रातृ-वत्सले निक्षिप्य गुल्मान् स्व-स्थाने तत्र अगच्छत् विभीषणः

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
आश्वासयाने आश्वासय् pos=va,g=m,c=7,n=s,f=part
तु तु pos=i
लक्ष्मणे लक्ष्मण pos=n,g=m,c=7,n=s
भ्रातृ भ्रातृ pos=n,comp=y
वत्सले वत्सल pos=a,g=m,c=7,n=s
निक्षिप्य निक्षिप् pos=vi
गुल्मान् गुल्म pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
स्थाने स्थान pos=n,g=n,c=7,n=s
तत्र तत्र pos=i
अगच्छत् गम् pos=v,p=3,n=s,l=lan
विभीषणः विभीषण pos=n,g=m,c=1,n=s