Original

उद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम ।तदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ ९ ॥

Segmented

उद्भ्रान्त-चित्तः ताम् दृष्ट्वा विषण्णो ऽहम् अरिंदम तद् अहम् भवतो वृत्तम् विज्ञापयितुम् आगतः

Analysis

Word Lemma Parse
उद्भ्रान्त उद्भ्रम् pos=va,comp=y,f=part
चित्तः चित्त pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
विषण्णो विषद् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
विज्ञापयितुम् विज्ञापय् pos=vi
आगतः आगम् pos=va,g=m,c=1,n=s,f=part