Original

समरे युध्यमानानामस्माकं प्रेक्षतां च सः ।जघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ॥ ८ ॥

Segmented

समरे युध्यमानानाम् अस्माकम् प्रेक्षताम् च सः जघान रुदतीम् सीताम् इन्द्रजिद् रावण-आत्मजः

Analysis

Word Lemma Parse
समरे समर pos=n,g=n,c=7,n=s
युध्यमानानाम् युध् pos=va,g=m,c=6,n=p,f=part
अस्माकम् मद् pos=n,g=,c=6,n=p
प्रेक्षताम् प्रेक्ष् pos=va,g=m,c=6,n=p,f=part
pos=i
सः तद् pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
रुदतीम् रुद् pos=va,g=f,c=2,n=s,f=part
सीताम् सीता pos=n,g=f,c=2,n=s
इन्द्रजिद् इन्द्रजित् pos=n,g=m,c=1,n=s
रावण रावण pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s