Original

अथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि ।वानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम् ॥ ५ ॥

Segmented

अथ आयान्तम् हनूमन्तम् ददर्श ऋक्ष-पतिः पथि वानरैः कृत-संग्रामैः श्वसद्भिः अभिसंवृतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
ऋक्ष ऋक्ष pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
पथि पथिन् pos=n,g=m,c=7,n=s
वानरैः वानर pos=n,g=m,c=3,n=p
कृत कृ pos=va,comp=y,f=part
संग्रामैः संग्राम pos=n,g=m,c=3,n=p
श्वसद्भिः श्वस् pos=va,g=m,c=3,n=p,f=part
अभिसंवृतम् अभिसंवृ pos=va,g=m,c=2,n=s,f=part