Original

अयमनघ तवोदितः प्रियार्थं जनकसुता निधनं निरीक्ष्य रुष्टः ।सहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ ४२ ॥

Segmented

अयम् अनघ ते उदितः प्रिय-अर्थम् जनकसुता-निधनम् निरीक्ष्य रुष्टः स हय-गज-रथाम् स राक्षस-इन्द्राम् भृशम् इषुभिः विनिपातयामि लङ्काम्

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
उदितः वद् pos=va,g=m,c=1,n=s,f=part
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
जनकसुता जनकसुता pos=n,comp=y
निधनम् निधन pos=n,g=n,c=2,n=s
निरीक्ष्य निरीक्ष् pos=vi
रुष्टः रुष् pos=va,g=m,c=1,n=s,f=part
pos=i
हय हय pos=n,comp=y
गज गज pos=n,comp=y
रथाम् रथ pos=n,g=f,c=2,n=s
pos=i
राक्षस राक्षस pos=n,comp=y
इन्द्राम् इन्द्र pos=n,g=f,c=2,n=s
भृशम् भृशम् pos=i
इषुभिः इषु pos=n,g=m,c=3,n=p
विनिपातयामि विनिपातय् pos=v,p=1,n=s,l=lat
लङ्काम् लङ्का pos=n,g=f,c=2,n=s