Original

त्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते ।रक्षसापहृता भार्या प्राणैः प्रियतरा तव ॥ ४० ॥

Segmented

त्वयि प्रव्रजिते वीर गुरोः च वचने स्थिते रक्षसा अपहृता भार्या प्राणैः प्रियतरा तव

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
प्रव्रजिते प्रव्रज् pos=va,g=m,c=7,n=s,f=part
वीर वीर pos=n,g=m,c=8,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
pos=i
वचने वचन pos=n,g=n,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
अपहृता अपहृ pos=va,g=f,c=1,n=s,f=part
भार्या भार्या pos=n,g=f,c=1,n=s
प्राणैः प्राण pos=n,g=m,c=3,n=p
प्रियतरा प्रियतर pos=a,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s